संस्कृत-स्तुति
दर्शनं देव-देवस्य, दर्शनं पाप-नाशनं दर्शनं स्वर्ग-सोपानं, दर्शनं मोक्ष-साधनं ।
सरस शांति सुधारस- सागरं, शुचितरं गुणरत्न- महागरं; भविक-पंकज-बोध- दिवाकरं,
प्रतिदिनं प्रणमामि जिनेश्वरं ।
दर्शनाद् दुरित-ध्वंसी, वंदनाद् वांछित प्रदः, पूजनात् पूरकः श्रीणां, जिन: साक्षात् सुरद्रुमः ।
ओंकारं बिंदु-संयुक्तं, नित्यं ध्यायन्ति योगिनः, कामदं मोक्षदं चैव, ॐ काराय नमो नमः ।
अन्यथा शरणं नास्ति, त्वमेव शरणं ममः, तस्मात् कारुण्य-भावेन, रक्ष रक्ष जिनेश्वर ! ★
अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च - सिद्धिस्थिताः आचार्या जिन शासनोन्नतिकराः पूज्या उपाध्यायकाः श्री सिद्धान्त - सुपाठका मुनिवरा, रत्न - त्र्याराधकाः, पंचैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मंगलम् ।
मंगलं भगवान् वीरो, मंगलं गौतम प्रभुः, मंगलं स्थुलिभद्राध्या, जैन धर्मोस्तु मंगलं ।
शिवमस्तु सर्व जगतः, परहित निरता भवंतु भूतगणा:, दोषाः प्रयान्तु नाशम्, सर्वत्र सुखीभवतु लोकः ।
6
Sanskrt-Stuti
darshanam dev-devasy, darshanam pāp-nāshanam, darshanam svarg-sopānam, darshanam mokśa-sādhanam.
saras shanti sudhāras sāgaram, shuchitaram gunaratn-mahāgaram;
bhavik-pankaj-bodh-divākaram,
pratidinam pranamāmi jineshvaram.
darshanād durit-dhvansi, vandanād vānchhit pradah, pūjanāt pūrakaḥ shriṇām, jinah sākśāt suradrumah.
omkāram bindu-sanyuktam, nityam dhyāyanti yoginah, kāmadam mokśadam chaiv, omakārāy namo namah.
anyatha sharanam nāsti, tvamev sharanam mamah, tasmāt kāruṇya-bhāven, rakś rakś jineshvar !
arhanto bhagavant indramahitāh siddhāshch-siddhisthitah, acharyā jin shāsanonnatikarāh pūjyā upādhyāyakāh, shri siddhanta-supāthakā munivarā, ratna-tryārādhakāh, panchaite parameṣṭhinah pratidinam, kurvantu vo mangalam.
mangalam bhagavān viro, mangalam gautam prabhuhu, mangalam sthulibhadrādhyā, jain dharmostu mangalam.
shivamastu sarv jagatah, parahit niratā bhavantu bhūtagaṇāhā, doṣāhā prayāntu nāsham, sarvatr sukhi bhavatu lokah.
The word "Stuti" means to praise. Stuti is sung to praise the Bhagwan when we enter a temple and have a first glimpse of Bhagwan. The above stuti are written in Sanskṛt language and describe Bhagwan's various virtues.
7